Declension table of ?kṣetravitṛṇṇī

Deva

FeminineSingularDualPlural
Nominativekṣetravitṛṇṇī kṣetravitṛṇṇyau kṣetravitṛṇṇyaḥ
Vocativekṣetravitṛṇṇi kṣetravitṛṇṇyau kṣetravitṛṇṇyaḥ
Accusativekṣetravitṛṇṇīm kṣetravitṛṇṇyau kṣetravitṛṇṇīḥ
Instrumentalkṣetravitṛṇṇyā kṣetravitṛṇṇībhyām kṣetravitṛṇṇībhiḥ
Dativekṣetravitṛṇṇyai kṣetravitṛṇṇībhyām kṣetravitṛṇṇībhyaḥ
Ablativekṣetravitṛṇṇyāḥ kṣetravitṛṇṇībhyām kṣetravitṛṇṇībhyaḥ
Genitivekṣetravitṛṇṇyāḥ kṣetravitṛṇṇyoḥ kṣetravitṛṇṇīnām
Locativekṣetravitṛṇṇyām kṣetravitṛṇṇyoḥ kṣetravitṛṇṇīṣu

Compound kṣetravitṛṇṇi - kṣetravitṛṇṇī -

Adverb -kṣetravitṛṇṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria