Declension table of ?kṣetravasudhā

Deva

FeminineSingularDualPlural
Nominativekṣetravasudhā kṣetravasudhe kṣetravasudhāḥ
Vocativekṣetravasudhe kṣetravasudhe kṣetravasudhāḥ
Accusativekṣetravasudhām kṣetravasudhe kṣetravasudhāḥ
Instrumentalkṣetravasudhayā kṣetravasudhābhyām kṣetravasudhābhiḥ
Dativekṣetravasudhāyai kṣetravasudhābhyām kṣetravasudhābhyaḥ
Ablativekṣetravasudhāyāḥ kṣetravasudhābhyām kṣetravasudhābhyaḥ
Genitivekṣetravasudhāyāḥ kṣetravasudhayoḥ kṣetravasudhānām
Locativekṣetravasudhāyām kṣetravasudhayoḥ kṣetravasudhāsu

Adverb -kṣetravasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria