Declension table of ?kṣetrasiṃha

Deva

MasculineSingularDualPlural
Nominativekṣetrasiṃhaḥ kṣetrasiṃhau kṣetrasiṃhāḥ
Vocativekṣetrasiṃha kṣetrasiṃhau kṣetrasiṃhāḥ
Accusativekṣetrasiṃham kṣetrasiṃhau kṣetrasiṃhān
Instrumentalkṣetrasiṃhena kṣetrasiṃhābhyām kṣetrasiṃhaiḥ kṣetrasiṃhebhiḥ
Dativekṣetrasiṃhāya kṣetrasiṃhābhyām kṣetrasiṃhebhyaḥ
Ablativekṣetrasiṃhāt kṣetrasiṃhābhyām kṣetrasiṃhebhyaḥ
Genitivekṣetrasiṃhasya kṣetrasiṃhayoḥ kṣetrasiṃhānām
Locativekṣetrasiṃhe kṣetrasiṃhayoḥ kṣetrasiṃheṣu

Compound kṣetrasiṃha -

Adverb -kṣetrasiṃham -kṣetrasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria