Declension table of ?kṣetrasambhūta

Deva

MasculineSingularDualPlural
Nominativekṣetrasambhūtaḥ kṣetrasambhūtau kṣetrasambhūtāḥ
Vocativekṣetrasambhūta kṣetrasambhūtau kṣetrasambhūtāḥ
Accusativekṣetrasambhūtam kṣetrasambhūtau kṣetrasambhūtān
Instrumentalkṣetrasambhūtena kṣetrasambhūtābhyām kṣetrasambhūtaiḥ kṣetrasambhūtebhiḥ
Dativekṣetrasambhūtāya kṣetrasambhūtābhyām kṣetrasambhūtebhyaḥ
Ablativekṣetrasambhūtāt kṣetrasambhūtābhyām kṣetrasambhūtebhyaḥ
Genitivekṣetrasambhūtasya kṣetrasambhūtayoḥ kṣetrasambhūtānām
Locativekṣetrasambhūte kṣetrasambhūtayoḥ kṣetrasambhūteṣu

Compound kṣetrasambhūta -

Adverb -kṣetrasambhūtam -kṣetrasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria