Declension table of ?kṣetrasambhavā

Deva

FeminineSingularDualPlural
Nominativekṣetrasambhavā kṣetrasambhave kṣetrasambhavāḥ
Vocativekṣetrasambhave kṣetrasambhave kṣetrasambhavāḥ
Accusativekṣetrasambhavām kṣetrasambhave kṣetrasambhavāḥ
Instrumentalkṣetrasambhavayā kṣetrasambhavābhyām kṣetrasambhavābhiḥ
Dativekṣetrasambhavāyai kṣetrasambhavābhyām kṣetrasambhavābhyaḥ
Ablativekṣetrasambhavāyāḥ kṣetrasambhavābhyām kṣetrasambhavābhyaḥ
Genitivekṣetrasambhavāyāḥ kṣetrasambhavayoḥ kṣetrasambhavānām
Locativekṣetrasambhavāyām kṣetrasambhavayoḥ kṣetrasambhavāsu

Adverb -kṣetrasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria