Declension table of ?kṣetrasambhava

Deva

MasculineSingularDualPlural
Nominativekṣetrasambhavaḥ kṣetrasambhavau kṣetrasambhavāḥ
Vocativekṣetrasambhava kṣetrasambhavau kṣetrasambhavāḥ
Accusativekṣetrasambhavam kṣetrasambhavau kṣetrasambhavān
Instrumentalkṣetrasambhavena kṣetrasambhavābhyām kṣetrasambhavaiḥ kṣetrasambhavebhiḥ
Dativekṣetrasambhavāya kṣetrasambhavābhyām kṣetrasambhavebhyaḥ
Ablativekṣetrasambhavāt kṣetrasambhavābhyām kṣetrasambhavebhyaḥ
Genitivekṣetrasambhavasya kṣetrasambhavayoḥ kṣetrasambhavānām
Locativekṣetrasambhave kṣetrasambhavayoḥ kṣetrasambhaveṣu

Compound kṣetrasambhava -

Adverb -kṣetrasambhavam -kṣetrasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria