Declension table of ?kṣetrasamāsa

Deva

MasculineSingularDualPlural
Nominativekṣetrasamāsaḥ kṣetrasamāsau kṣetrasamāsāḥ
Vocativekṣetrasamāsa kṣetrasamāsau kṣetrasamāsāḥ
Accusativekṣetrasamāsam kṣetrasamāsau kṣetrasamāsān
Instrumentalkṣetrasamāsena kṣetrasamāsābhyām kṣetrasamāsaiḥ kṣetrasamāsebhiḥ
Dativekṣetrasamāsāya kṣetrasamāsābhyām kṣetrasamāsebhyaḥ
Ablativekṣetrasamāsāt kṣetrasamāsābhyām kṣetrasamāsebhyaḥ
Genitivekṣetrasamāsasya kṣetrasamāsayoḥ kṣetrasamāsānām
Locativekṣetrasamāse kṣetrasamāsayoḥ kṣetrasamāseṣu

Compound kṣetrasamāsa -

Adverb -kṣetrasamāsam -kṣetrasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria