Declension table of ?kṣetrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekṣetrasaṃhitā kṣetrasaṃhite kṣetrasaṃhitāḥ
Vocativekṣetrasaṃhite kṣetrasaṃhite kṣetrasaṃhitāḥ
Accusativekṣetrasaṃhitām kṣetrasaṃhite kṣetrasaṃhitāḥ
Instrumentalkṣetrasaṃhitayā kṣetrasaṃhitābhyām kṣetrasaṃhitābhiḥ
Dativekṣetrasaṃhitāyai kṣetrasaṃhitābhyām kṣetrasaṃhitābhyaḥ
Ablativekṣetrasaṃhitāyāḥ kṣetrasaṃhitābhyām kṣetrasaṃhitābhyaḥ
Genitivekṣetrasaṃhitāyāḥ kṣetrasaṃhitayoḥ kṣetrasaṃhitānām
Locativekṣetrasaṃhitāyām kṣetrasaṃhitayoḥ kṣetrasaṃhitāsu

Adverb -kṣetrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria