Declension table of ?kṣetrarāśi

Deva

MasculineSingularDualPlural
Nominativekṣetrarāśiḥ kṣetrarāśī kṣetrarāśayaḥ
Vocativekṣetrarāśe kṣetrarāśī kṣetrarāśayaḥ
Accusativekṣetrarāśim kṣetrarāśī kṣetrarāśīn
Instrumentalkṣetrarāśinā kṣetrarāśibhyām kṣetrarāśibhiḥ
Dativekṣetrarāśaye kṣetrarāśibhyām kṣetrarāśibhyaḥ
Ablativekṣetrarāśeḥ kṣetrarāśibhyām kṣetrarāśibhyaḥ
Genitivekṣetrarāśeḥ kṣetrarāśyoḥ kṣetrarāśīnām
Locativekṣetrarāśau kṣetrarāśyoḥ kṣetrarāśiṣu

Compound kṣetrarāśi -

Adverb -kṣetrarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria