Declension table of ?kṣetraparpaṭa

Deva

MasculineSingularDualPlural
Nominativekṣetraparpaṭaḥ kṣetraparpaṭau kṣetraparpaṭāḥ
Vocativekṣetraparpaṭa kṣetraparpaṭau kṣetraparpaṭāḥ
Accusativekṣetraparpaṭam kṣetraparpaṭau kṣetraparpaṭān
Instrumentalkṣetraparpaṭena kṣetraparpaṭābhyām kṣetraparpaṭaiḥ kṣetraparpaṭebhiḥ
Dativekṣetraparpaṭāya kṣetraparpaṭābhyām kṣetraparpaṭebhyaḥ
Ablativekṣetraparpaṭāt kṣetraparpaṭābhyām kṣetraparpaṭebhyaḥ
Genitivekṣetraparpaṭasya kṣetraparpaṭayoḥ kṣetraparpaṭānām
Locativekṣetraparpaṭe kṣetraparpaṭayoḥ kṣetraparpaṭeṣu

Compound kṣetraparpaṭa -

Adverb -kṣetraparpaṭam -kṣetraparpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria