Declension table of ?kṣetrapāla

Deva

MasculineSingularDualPlural
Nominativekṣetrapālaḥ kṣetrapālau kṣetrapālāḥ
Vocativekṣetrapāla kṣetrapālau kṣetrapālāḥ
Accusativekṣetrapālam kṣetrapālau kṣetrapālān
Instrumentalkṣetrapālena kṣetrapālābhyām kṣetrapālaiḥ kṣetrapālebhiḥ
Dativekṣetrapālāya kṣetrapālābhyām kṣetrapālebhyaḥ
Ablativekṣetrapālāt kṣetrapālābhyām kṣetrapālebhyaḥ
Genitivekṣetrapālasya kṣetrapālayoḥ kṣetrapālānām
Locativekṣetrapāle kṣetrapālayoḥ kṣetrapāleṣu

Compound kṣetrapāla -

Adverb -kṣetrapālam -kṣetrapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria