Declension table of ?kṣetraliptīkaraṇa

Deva

NeuterSingularDualPlural
Nominativekṣetraliptīkaraṇam kṣetraliptīkaraṇe kṣetraliptīkaraṇāni
Vocativekṣetraliptīkaraṇa kṣetraliptīkaraṇe kṣetraliptīkaraṇāni
Accusativekṣetraliptīkaraṇam kṣetraliptīkaraṇe kṣetraliptīkaraṇāni
Instrumentalkṣetraliptīkaraṇena kṣetraliptīkaraṇābhyām kṣetraliptīkaraṇaiḥ
Dativekṣetraliptīkaraṇāya kṣetraliptīkaraṇābhyām kṣetraliptīkaraṇebhyaḥ
Ablativekṣetraliptīkaraṇāt kṣetraliptīkaraṇābhyām kṣetraliptīkaraṇebhyaḥ
Genitivekṣetraliptīkaraṇasya kṣetraliptīkaraṇayoḥ kṣetraliptīkaraṇānām
Locativekṣetraliptīkaraṇe kṣetraliptīkaraṇayoḥ kṣetraliptīkaraṇeṣu

Compound kṣetraliptīkaraṇa -

Adverb -kṣetraliptīkaraṇam -kṣetraliptīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria