Declension table of ?kṣetrakarmakṛt

Deva

MasculineSingularDualPlural
Nominativekṣetrakarmakṛt kṣetrakarmakṛtau kṣetrakarmakṛtaḥ
Vocativekṣetrakarmakṛt kṣetrakarmakṛtau kṣetrakarmakṛtaḥ
Accusativekṣetrakarmakṛtam kṣetrakarmakṛtau kṣetrakarmakṛtaḥ
Instrumentalkṣetrakarmakṛtā kṣetrakarmakṛdbhyām kṣetrakarmakṛdbhiḥ
Dativekṣetrakarmakṛte kṣetrakarmakṛdbhyām kṣetrakarmakṛdbhyaḥ
Ablativekṣetrakarmakṛtaḥ kṣetrakarmakṛdbhyām kṣetrakarmakṛdbhyaḥ
Genitivekṣetrakarmakṛtaḥ kṣetrakarmakṛtoḥ kṣetrakarmakṛtām
Locativekṣetrakarmakṛti kṣetrakarmakṛtoḥ kṣetrakarmakṛtsu

Compound kṣetrakarmakṛt -

Adverb -kṣetrakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria