Declension table of ?kṣetrakarṣaka

Deva

MasculineSingularDualPlural
Nominativekṣetrakarṣakaḥ kṣetrakarṣakau kṣetrakarṣakāḥ
Vocativekṣetrakarṣaka kṣetrakarṣakau kṣetrakarṣakāḥ
Accusativekṣetrakarṣakam kṣetrakarṣakau kṣetrakarṣakān
Instrumentalkṣetrakarṣakeṇa kṣetrakarṣakābhyām kṣetrakarṣakaiḥ kṣetrakarṣakebhiḥ
Dativekṣetrakarṣakāya kṣetrakarṣakābhyām kṣetrakarṣakebhyaḥ
Ablativekṣetrakarṣakāt kṣetrakarṣakābhyām kṣetrakarṣakebhyaḥ
Genitivekṣetrakarṣakasya kṣetrakarṣakayoḥ kṣetrakarṣakāṇām
Locativekṣetrakarṣake kṣetrakarṣakayoḥ kṣetrakarṣakeṣu

Compound kṣetrakarṣaka -

Adverb -kṣetrakarṣakam -kṣetrakarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria