Declension table of ?kṣetrajeṣa

Deva

MasculineSingularDualPlural
Nominativekṣetrajeṣaḥ kṣetrajeṣau kṣetrajeṣāḥ
Vocativekṣetrajeṣa kṣetrajeṣau kṣetrajeṣāḥ
Accusativekṣetrajeṣam kṣetrajeṣau kṣetrajeṣān
Instrumentalkṣetrajeṣeṇa kṣetrajeṣābhyām kṣetrajeṣaiḥ kṣetrajeṣebhiḥ
Dativekṣetrajeṣāya kṣetrajeṣābhyām kṣetrajeṣebhyaḥ
Ablativekṣetrajeṣāt kṣetrajeṣābhyām kṣetrajeṣebhyaḥ
Genitivekṣetrajeṣasya kṣetrajeṣayoḥ kṣetrajeṣāṇām
Locativekṣetrajeṣe kṣetrajeṣayoḥ kṣetrajeṣeṣu

Compound kṣetrajeṣa -

Adverb -kṣetrajeṣam -kṣetrajeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria