Declension table of ?kṣetragatopapatti

Deva

FeminineSingularDualPlural
Nominativekṣetragatopapattiḥ kṣetragatopapattī kṣetragatopapattayaḥ
Vocativekṣetragatopapatte kṣetragatopapattī kṣetragatopapattayaḥ
Accusativekṣetragatopapattim kṣetragatopapattī kṣetragatopapattīḥ
Instrumentalkṣetragatopapattyā kṣetragatopapattibhyām kṣetragatopapattibhiḥ
Dativekṣetragatopapattyai kṣetragatopapattaye kṣetragatopapattibhyām kṣetragatopapattibhyaḥ
Ablativekṣetragatopapattyāḥ kṣetragatopapatteḥ kṣetragatopapattibhyām kṣetragatopapattibhyaḥ
Genitivekṣetragatopapattyāḥ kṣetragatopapatteḥ kṣetragatopapattyoḥ kṣetragatopapattīnām
Locativekṣetragatopapattyām kṣetragatopapattau kṣetragatopapattyoḥ kṣetragatopapattiṣu

Compound kṣetragatopapatti -

Adverb -kṣetragatopapatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria