Declension table of ?kṣetragata

Deva

MasculineSingularDualPlural
Nominativekṣetragataḥ kṣetragatau kṣetragatāḥ
Vocativekṣetragata kṣetragatau kṣetragatāḥ
Accusativekṣetragatam kṣetragatau kṣetragatān
Instrumentalkṣetragatena kṣetragatābhyām kṣetragataiḥ kṣetragatebhiḥ
Dativekṣetragatāya kṣetragatābhyām kṣetragatebhyaḥ
Ablativekṣetragatāt kṣetragatābhyām kṣetragatebhyaḥ
Genitivekṣetragatasya kṣetragatayoḥ kṣetragatānām
Locativekṣetragate kṣetragatayoḥ kṣetragateṣu

Compound kṣetragata -

Adverb -kṣetragatam -kṣetragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria