Declension table of ?kṣetradūtikā

Deva

FeminineSingularDualPlural
Nominativekṣetradūtikā kṣetradūtike kṣetradūtikāḥ
Vocativekṣetradūtike kṣetradūtike kṣetradūtikāḥ
Accusativekṣetradūtikām kṣetradūtike kṣetradūtikāḥ
Instrumentalkṣetradūtikayā kṣetradūtikābhyām kṣetradūtikābhiḥ
Dativekṣetradūtikāyai kṣetradūtikābhyām kṣetradūtikābhyaḥ
Ablativekṣetradūtikāyāḥ kṣetradūtikābhyām kṣetradūtikābhyaḥ
Genitivekṣetradūtikāyāḥ kṣetradūtikayoḥ kṣetradūtikānām
Locativekṣetradūtikāyām kṣetradūtikayoḥ kṣetradūtikāsu

Adverb -kṣetradūtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria