Declension table of ?kṣetradevatā

Deva

FeminineSingularDualPlural
Nominativekṣetradevatā kṣetradevate kṣetradevatāḥ
Vocativekṣetradevate kṣetradevate kṣetradevatāḥ
Accusativekṣetradevatām kṣetradevate kṣetradevatāḥ
Instrumentalkṣetradevatayā kṣetradevatābhyām kṣetradevatābhiḥ
Dativekṣetradevatāyai kṣetradevatābhyām kṣetradevatābhyaḥ
Ablativekṣetradevatāyāḥ kṣetradevatābhyām kṣetradevatābhyaḥ
Genitivekṣetradevatāyāḥ kṣetradevatayoḥ kṣetradevatānām
Locativekṣetradevatāyām kṣetradevatayoḥ kṣetradevatāsu

Adverb -kṣetradevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria