Declension table of ?kṣetracirbhiṭā

Deva

FeminineSingularDualPlural
Nominativekṣetracirbhiṭā kṣetracirbhiṭe kṣetracirbhiṭāḥ
Vocativekṣetracirbhiṭe kṣetracirbhiṭe kṣetracirbhiṭāḥ
Accusativekṣetracirbhiṭām kṣetracirbhiṭe kṣetracirbhiṭāḥ
Instrumentalkṣetracirbhiṭayā kṣetracirbhiṭābhyām kṣetracirbhiṭābhiḥ
Dativekṣetracirbhiṭāyai kṣetracirbhiṭābhyām kṣetracirbhiṭābhyaḥ
Ablativekṣetracirbhiṭāyāḥ kṣetracirbhiṭābhyām kṣetracirbhiṭābhyaḥ
Genitivekṣetracirbhiṭāyāḥ kṣetracirbhiṭayoḥ kṣetracirbhiṭānām
Locativekṣetracirbhiṭāyām kṣetracirbhiṭayoḥ kṣetracirbhiṭāsu

Adverb -kṣetracirbhiṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria