Declension table of ?kṣetrabhūmi

Deva

FeminineSingularDualPlural
Nominativekṣetrabhūmiḥ kṣetrabhūmī kṣetrabhūmayaḥ
Vocativekṣetrabhūme kṣetrabhūmī kṣetrabhūmayaḥ
Accusativekṣetrabhūmim kṣetrabhūmī kṣetrabhūmīḥ
Instrumentalkṣetrabhūmyā kṣetrabhūmibhyām kṣetrabhūmibhiḥ
Dativekṣetrabhūmyai kṣetrabhūmaye kṣetrabhūmibhyām kṣetrabhūmibhyaḥ
Ablativekṣetrabhūmyāḥ kṣetrabhūmeḥ kṣetrabhūmibhyām kṣetrabhūmibhyaḥ
Genitivekṣetrabhūmyāḥ kṣetrabhūmeḥ kṣetrabhūmyoḥ kṣetrabhūmīṇām
Locativekṣetrabhūmyām kṣetrabhūmau kṣetrabhūmyoḥ kṣetrabhūmiṣu

Compound kṣetrabhūmi -

Adverb -kṣetrabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria