Declension table of ?kṣetrabhakti

Deva

FeminineSingularDualPlural
Nominativekṣetrabhaktiḥ kṣetrabhaktī kṣetrabhaktayaḥ
Vocativekṣetrabhakte kṣetrabhaktī kṣetrabhaktayaḥ
Accusativekṣetrabhaktim kṣetrabhaktī kṣetrabhaktīḥ
Instrumentalkṣetrabhaktyā kṣetrabhaktibhyām kṣetrabhaktibhiḥ
Dativekṣetrabhaktyai kṣetrabhaktaye kṣetrabhaktibhyām kṣetrabhaktibhyaḥ
Ablativekṣetrabhaktyāḥ kṣetrabhakteḥ kṣetrabhaktibhyām kṣetrabhaktibhyaḥ
Genitivekṣetrabhaktyāḥ kṣetrabhakteḥ kṣetrabhaktyoḥ kṣetrabhaktīnām
Locativekṣetrabhaktyām kṣetrabhaktau kṣetrabhaktyoḥ kṣetrabhaktiṣu

Compound kṣetrabhakti -

Adverb -kṣetrabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria