Declension table of ?kṣetrabhāga

Deva

MasculineSingularDualPlural
Nominativekṣetrabhāgaḥ kṣetrabhāgau kṣetrabhāgāḥ
Vocativekṣetrabhāga kṣetrabhāgau kṣetrabhāgāḥ
Accusativekṣetrabhāgam kṣetrabhāgau kṣetrabhāgān
Instrumentalkṣetrabhāgeṇa kṣetrabhāgābhyām kṣetrabhāgaiḥ kṣetrabhāgebhiḥ
Dativekṣetrabhāgāya kṣetrabhāgābhyām kṣetrabhāgebhyaḥ
Ablativekṣetrabhāgāt kṣetrabhāgābhyām kṣetrabhāgebhyaḥ
Genitivekṣetrabhāgasya kṣetrabhāgayoḥ kṣetrabhāgāṇām
Locativekṣetrabhāge kṣetrabhāgayoḥ kṣetrabhāgeṣu

Compound kṣetrabhāga -

Adverb -kṣetrabhāgam -kṣetrabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria