Declension table of ?kṣetrāmalakī

Deva

FeminineSingularDualPlural
Nominativekṣetrāmalakī kṣetrāmalakyau kṣetrāmalakyaḥ
Vocativekṣetrāmalaki kṣetrāmalakyau kṣetrāmalakyaḥ
Accusativekṣetrāmalakīm kṣetrāmalakyau kṣetrāmalakīḥ
Instrumentalkṣetrāmalakyā kṣetrāmalakībhyām kṣetrāmalakībhiḥ
Dativekṣetrāmalakyai kṣetrāmalakībhyām kṣetrāmalakībhyaḥ
Ablativekṣetrāmalakyāḥ kṣetrāmalakībhyām kṣetrāmalakībhyaḥ
Genitivekṣetrāmalakyāḥ kṣetrāmalakyoḥ kṣetrāmalakīnām
Locativekṣetrāmalakyām kṣetrāmalakyoḥ kṣetrāmalakīṣu

Compound kṣetrāmalaki - kṣetrāmalakī -

Adverb -kṣetrāmalaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria