Declension table of ?kṣetrājīva

Deva

NeuterSingularDualPlural
Nominativekṣetrājīvam kṣetrājīve kṣetrājīvāni
Vocativekṣetrājīva kṣetrājīve kṣetrājīvāni
Accusativekṣetrājīvam kṣetrājīve kṣetrājīvāni
Instrumentalkṣetrājīvena kṣetrājīvābhyām kṣetrājīvaiḥ
Dativekṣetrājīvāya kṣetrājīvābhyām kṣetrājīvebhyaḥ
Ablativekṣetrājīvāt kṣetrājīvābhyām kṣetrājīvebhyaḥ
Genitivekṣetrājīvasya kṣetrājīvayoḥ kṣetrājīvānām
Locativekṣetrājīve kṣetrājīvayoḥ kṣetrājīveṣu

Compound kṣetrājīva -

Adverb -kṣetrājīvam -kṣetrājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria