Declension table of ?kṣetrājīva

Deva

MasculineSingularDualPlural
Nominativekṣetrājīvaḥ kṣetrājīvau kṣetrājīvāḥ
Vocativekṣetrājīva kṣetrājīvau kṣetrājīvāḥ
Accusativekṣetrājīvam kṣetrājīvau kṣetrājīvān
Instrumentalkṣetrājīvena kṣetrājīvābhyām kṣetrājīvaiḥ kṣetrājīvebhiḥ
Dativekṣetrājīvāya kṣetrājīvābhyām kṣetrājīvebhyaḥ
Ablativekṣetrājīvāt kṣetrājīvābhyām kṣetrājīvebhyaḥ
Genitivekṣetrājīvasya kṣetrājīvayoḥ kṣetrājīvānām
Locativekṣetrājīve kṣetrājīvayoḥ kṣetrājīveṣu

Compound kṣetrājīva -

Adverb -kṣetrājīvam -kṣetrājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria