Declension table of ?kṣetrādhipa

Deva

MasculineSingularDualPlural
Nominativekṣetrādhipaḥ kṣetrādhipau kṣetrādhipāḥ
Vocativekṣetrādhipa kṣetrādhipau kṣetrādhipāḥ
Accusativekṣetrādhipam kṣetrādhipau kṣetrādhipān
Instrumentalkṣetrādhipena kṣetrādhipābhyām kṣetrādhipaiḥ kṣetrādhipebhiḥ
Dativekṣetrādhipāya kṣetrādhipābhyām kṣetrādhipebhyaḥ
Ablativekṣetrādhipāt kṣetrādhipābhyām kṣetrādhipebhyaḥ
Genitivekṣetrādhipasya kṣetrādhipayoḥ kṣetrādhipānām
Locativekṣetrādhipe kṣetrādhipayoḥ kṣetrādhipeṣu

Compound kṣetrādhipa -

Adverb -kṣetrādhipam -kṣetrādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria