Declension table of ?kṣetrañjayā

Deva

FeminineSingularDualPlural
Nominativekṣetrañjayā kṣetrañjaye kṣetrañjayāḥ
Vocativekṣetrañjaye kṣetrañjaye kṣetrañjayāḥ
Accusativekṣetrañjayām kṣetrañjaye kṣetrañjayāḥ
Instrumentalkṣetrañjayayā kṣetrañjayābhyām kṣetrañjayābhiḥ
Dativekṣetrañjayāyai kṣetrañjayābhyām kṣetrañjayābhyaḥ
Ablativekṣetrañjayāyāḥ kṣetrañjayābhyām kṣetrañjayābhyaḥ
Genitivekṣetrañjayāyāḥ kṣetrañjayayoḥ kṣetrañjayānām
Locativekṣetrañjayāyām kṣetrañjayayoḥ kṣetrañjayāsu

Adverb -kṣetrañjayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria