Declension table of ?kṣetrañjaya

Deva

NeuterSingularDualPlural
Nominativekṣetrañjayam kṣetrañjaye kṣetrañjayāni
Vocativekṣetrañjaya kṣetrañjaye kṣetrañjayāni
Accusativekṣetrañjayam kṣetrañjaye kṣetrañjayāni
Instrumentalkṣetrañjayena kṣetrañjayābhyām kṣetrañjayaiḥ
Dativekṣetrañjayāya kṣetrañjayābhyām kṣetrañjayebhyaḥ
Ablativekṣetrañjayāt kṣetrañjayābhyām kṣetrañjayebhyaḥ
Genitivekṣetrañjayasya kṣetrañjayayoḥ kṣetrañjayānām
Locativekṣetrañjaye kṣetrañjayayoḥ kṣetrañjayeṣu

Compound kṣetrañjaya -

Adverb -kṣetrañjayam -kṣetrañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria