Declension table of ?kṣeptavya

Deva

MasculineSingularDualPlural
Nominativekṣeptavyaḥ kṣeptavyau kṣeptavyāḥ
Vocativekṣeptavya kṣeptavyau kṣeptavyāḥ
Accusativekṣeptavyam kṣeptavyau kṣeptavyān
Instrumentalkṣeptavyena kṣeptavyābhyām kṣeptavyaiḥ kṣeptavyebhiḥ
Dativekṣeptavyāya kṣeptavyābhyām kṣeptavyebhyaḥ
Ablativekṣeptavyāt kṣeptavyābhyām kṣeptavyebhyaḥ
Genitivekṣeptavyasya kṣeptavyayoḥ kṣeptavyānām
Locativekṣeptavye kṣeptavyayoḥ kṣeptavyeṣu

Compound kṣeptavya -

Adverb -kṣeptavyam -kṣeptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria