Declension table of ?kṣepīyasā

Deva

FeminineSingularDualPlural
Nominativekṣepīyasā kṣepīyase kṣepīyasāḥ
Vocativekṣepīyase kṣepīyase kṣepīyasāḥ
Accusativekṣepīyasām kṣepīyase kṣepīyasāḥ
Instrumentalkṣepīyasayā kṣepīyasābhyām kṣepīyasābhiḥ
Dativekṣepīyasāyai kṣepīyasābhyām kṣepīyasābhyaḥ
Ablativekṣepīyasāyāḥ kṣepīyasābhyām kṣepīyasābhyaḥ
Genitivekṣepīyasāyāḥ kṣepīyasayoḥ kṣepīyasānām
Locativekṣepīyasāyām kṣepīyasayoḥ kṣepīyasāsu

Adverb -kṣepīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria