Declension table of kṣepīyas

Deva

MasculineSingularDualPlural
Nominativekṣepīyān kṣepīyāṃsau kṣepīyāṃsaḥ
Vocativekṣepīyan kṣepīyāṃsau kṣepīyāṃsaḥ
Accusativekṣepīyāṃsam kṣepīyāṃsau kṣepīyasaḥ
Instrumentalkṣepīyasā kṣepīyobhyām kṣepīyobhiḥ
Dativekṣepīyase kṣepīyobhyām kṣepīyobhyaḥ
Ablativekṣepīyasaḥ kṣepīyobhyām kṣepīyobhyaḥ
Genitivekṣepīyasaḥ kṣepīyasoḥ kṣepīyasām
Locativekṣepīyasi kṣepīyasoḥ kṣepīyaḥsu

Compound kṣepīyas -

Adverb -kṣepīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria