Declension table of ?kṣepavṛtta

Deva

NeuterSingularDualPlural
Nominativekṣepavṛttam kṣepavṛtte kṣepavṛttāni
Vocativekṣepavṛtta kṣepavṛtte kṣepavṛttāni
Accusativekṣepavṛttam kṣepavṛtte kṣepavṛttāni
Instrumentalkṣepavṛttena kṣepavṛttābhyām kṣepavṛttaiḥ
Dativekṣepavṛttāya kṣepavṛttābhyām kṣepavṛttebhyaḥ
Ablativekṣepavṛttāt kṣepavṛttābhyām kṣepavṛttebhyaḥ
Genitivekṣepavṛttasya kṣepavṛttayoḥ kṣepavṛttānām
Locativekṣepavṛtte kṣepavṛttayoḥ kṣepavṛtteṣu

Compound kṣepavṛtta -

Adverb -kṣepavṛttam -kṣepavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria