Declension table of ?kṣepapāta

Deva

MasculineSingularDualPlural
Nominativekṣepapātaḥ kṣepapātau kṣepapātāḥ
Vocativekṣepapāta kṣepapātau kṣepapātāḥ
Accusativekṣepapātam kṣepapātau kṣepapātān
Instrumentalkṣepapātena kṣepapātābhyām kṣepapātaiḥ kṣepapātebhiḥ
Dativekṣepapātāya kṣepapātābhyām kṣepapātebhyaḥ
Ablativekṣepapātāt kṣepapātābhyām kṣepapātebhyaḥ
Genitivekṣepapātasya kṣepapātayoḥ kṣepapātānām
Locativekṣepapāte kṣepapātayoḥ kṣepapāteṣu

Compound kṣepapāta -

Adverb -kṣepapātam -kṣepapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria