Declension table of kṣepaka

Deva

NeuterSingularDualPlural
Nominativekṣepakam kṣepake kṣepakāṇi
Vocativekṣepaka kṣepake kṣepakāṇi
Accusativekṣepakam kṣepake kṣepakāṇi
Instrumentalkṣepakeṇa kṣepakābhyām kṣepakaiḥ
Dativekṣepakāya kṣepakābhyām kṣepakebhyaḥ
Ablativekṣepakāt kṣepakābhyām kṣepakebhyaḥ
Genitivekṣepakasya kṣepakayoḥ kṣepakāṇām
Locativekṣepake kṣepakayoḥ kṣepakeṣu

Compound kṣepaka -

Adverb -kṣepakam -kṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria