Declension table of kṣepaka

Deva

MasculineSingularDualPlural
Nominativekṣepakaḥ kṣepakau kṣepakāḥ
Vocativekṣepaka kṣepakau kṣepakāḥ
Accusativekṣepakam kṣepakau kṣepakān
Instrumentalkṣepakeṇa kṣepakābhyām kṣepakaiḥ kṣepakebhiḥ
Dativekṣepakāya kṣepakābhyām kṣepakebhyaḥ
Ablativekṣepakāt kṣepakābhyām kṣepakebhyaḥ
Genitivekṣepakasya kṣepakayoḥ kṣepakāṇām
Locativekṣepake kṣepakayoḥ kṣepakeṣu

Compound kṣepaka -

Adverb -kṣepakam -kṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria