Declension table of ?kṣepaṇikā

Deva

FeminineSingularDualPlural
Nominativekṣepaṇikā kṣepaṇike kṣepaṇikāḥ
Vocativekṣepaṇike kṣepaṇike kṣepaṇikāḥ
Accusativekṣepaṇikām kṣepaṇike kṣepaṇikāḥ
Instrumentalkṣepaṇikayā kṣepaṇikābhyām kṣepaṇikābhiḥ
Dativekṣepaṇikāyai kṣepaṇikābhyām kṣepaṇikābhyaḥ
Ablativekṣepaṇikāyāḥ kṣepaṇikābhyām kṣepaṇikābhyaḥ
Genitivekṣepaṇikāyāḥ kṣepaṇikayoḥ kṣepaṇikānām
Locativekṣepaṇikāyām kṣepaṇikayoḥ kṣepaṇikāsu

Adverb -kṣepaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria