Declension table of ?kṣepaṇika

Deva

NeuterSingularDualPlural
Nominativekṣepaṇikam kṣepaṇike kṣepaṇikāni
Vocativekṣepaṇika kṣepaṇike kṣepaṇikāni
Accusativekṣepaṇikam kṣepaṇike kṣepaṇikāni
Instrumentalkṣepaṇikena kṣepaṇikābhyām kṣepaṇikaiḥ
Dativekṣepaṇikāya kṣepaṇikābhyām kṣepaṇikebhyaḥ
Ablativekṣepaṇikāt kṣepaṇikābhyām kṣepaṇikebhyaḥ
Genitivekṣepaṇikasya kṣepaṇikayoḥ kṣepaṇikānām
Locativekṣepaṇike kṣepaṇikayoḥ kṣepaṇikeṣu

Compound kṣepaṇika -

Adverb -kṣepaṇikam -kṣepaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria