Declension table of ?kṣepaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣepaṇīyā kṣepaṇīye kṣepaṇīyāḥ
Vocativekṣepaṇīye kṣepaṇīye kṣepaṇīyāḥ
Accusativekṣepaṇīyām kṣepaṇīye kṣepaṇīyāḥ
Instrumentalkṣepaṇīyayā kṣepaṇīyābhyām kṣepaṇīyābhiḥ
Dativekṣepaṇīyāyai kṣepaṇīyābhyām kṣepaṇīyābhyaḥ
Ablativekṣepaṇīyāyāḥ kṣepaṇīyābhyām kṣepaṇīyābhyaḥ
Genitivekṣepaṇīyāyāḥ kṣepaṇīyayoḥ kṣepaṇīyānām
Locativekṣepaṇīyāyām kṣepaṇīyayoḥ kṣepaṇīyāsu

Adverb -kṣepaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria