Declension table of ?kṣepaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣepaṇīyam kṣepaṇīye kṣepaṇīyāni
Vocativekṣepaṇīya kṣepaṇīye kṣepaṇīyāni
Accusativekṣepaṇīyam kṣepaṇīye kṣepaṇīyāni
Instrumentalkṣepaṇīyena kṣepaṇīyābhyām kṣepaṇīyaiḥ
Dativekṣepaṇīyāya kṣepaṇīyābhyām kṣepaṇīyebhyaḥ
Ablativekṣepaṇīyāt kṣepaṇīyābhyām kṣepaṇīyebhyaḥ
Genitivekṣepaṇīyasya kṣepaṇīyayoḥ kṣepaṇīyānām
Locativekṣepaṇīye kṣepaṇīyayoḥ kṣepaṇīyeṣu

Compound kṣepaṇīya -

Adverb -kṣepaṇīyam -kṣepaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria