Declension table of ?kṣepaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣepaṇīyaḥ kṣepaṇīyau kṣepaṇīyāḥ
Vocativekṣepaṇīya kṣepaṇīyau kṣepaṇīyāḥ
Accusativekṣepaṇīyam kṣepaṇīyau kṣepaṇīyān
Instrumentalkṣepaṇīyena kṣepaṇīyābhyām kṣepaṇīyaiḥ kṣepaṇīyebhiḥ
Dativekṣepaṇīyāya kṣepaṇīyābhyām kṣepaṇīyebhyaḥ
Ablativekṣepaṇīyāt kṣepaṇīyābhyām kṣepaṇīyebhyaḥ
Genitivekṣepaṇīyasya kṣepaṇīyayoḥ kṣepaṇīyānām
Locativekṣepaṇīye kṣepaṇīyayoḥ kṣepaṇīyeṣu

Compound kṣepaṇīya -

Adverb -kṣepaṇīyam -kṣepaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria