Declension table of ?kṣepaṇi

Deva

FeminineSingularDualPlural
Nominativekṣepaṇiḥ kṣepaṇī kṣepaṇayaḥ
Vocativekṣepaṇe kṣepaṇī kṣepaṇayaḥ
Accusativekṣepaṇim kṣepaṇī kṣepaṇīḥ
Instrumentalkṣepaṇyā kṣepaṇibhyām kṣepaṇibhiḥ
Dativekṣepaṇyai kṣepaṇaye kṣepaṇibhyām kṣepaṇibhyaḥ
Ablativekṣepaṇyāḥ kṣepaṇeḥ kṣepaṇibhyām kṣepaṇibhyaḥ
Genitivekṣepaṇyāḥ kṣepaṇeḥ kṣepaṇyoḥ kṣepaṇīnām
Locativekṣepaṇyām kṣepaṇau kṣepaṇyoḥ kṣepaṇiṣu

Compound kṣepaṇi -

Adverb -kṣepaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria