Declension table of ?kṣemiṇī

Deva

FeminineSingularDualPlural
Nominativekṣemiṇī kṣemiṇyau kṣemiṇyaḥ
Vocativekṣemiṇi kṣemiṇyau kṣemiṇyaḥ
Accusativekṣemiṇīm kṣemiṇyau kṣemiṇīḥ
Instrumentalkṣemiṇyā kṣemiṇībhyām kṣemiṇībhiḥ
Dativekṣemiṇyai kṣemiṇībhyām kṣemiṇībhyaḥ
Ablativekṣemiṇyāḥ kṣemiṇībhyām kṣemiṇībhyaḥ
Genitivekṣemiṇyāḥ kṣemiṇyoḥ kṣemiṇīnām
Locativekṣemiṇyām kṣemiṇyoḥ kṣemiṇīṣu

Compound kṣemiṇi - kṣemiṇī -

Adverb -kṣemiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria