Declension table of kṣemayoga

Deva

MasculineSingularDualPlural
Nominativekṣemayogaḥ kṣemayogau kṣemayogāḥ
Vocativekṣemayoga kṣemayogau kṣemayogāḥ
Accusativekṣemayogam kṣemayogau kṣemayogān
Instrumentalkṣemayogeṇa kṣemayogābhyām kṣemayogaiḥ kṣemayogebhiḥ
Dativekṣemayogāya kṣemayogābhyām kṣemayogebhyaḥ
Ablativekṣemayogāt kṣemayogābhyām kṣemayogebhyaḥ
Genitivekṣemayogasya kṣemayogayoḥ kṣemayogāṇām
Locativekṣemayoge kṣemayogayoḥ kṣemayogeṣu

Compound kṣemayoga -

Adverb -kṣemayogam -kṣemayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria