The Sanskrit Grammarian: Declension |
---|
Declension table of kṣemayat? |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣemayat | kṣemayantī | kṣemayatī | kṣemayanti |
Vocative | kṣemayat | kṣemayantī | kṣemayatī | kṣemayanti |
Accusative | kṣemayat | kṣemayantī | kṣemayatī | kṣemayanti |
Instrumental | kṣemayatā | kṣemayadbhyām | kṣemayadbhiḥ |
Dative | kṣemayate | kṣemayadbhyām | kṣemayadbhyaḥ |
Ablative | kṣemayataḥ | kṣemayadbhyām | kṣemayadbhyaḥ |
Genitive | kṣemayataḥ | kṣemayatoḥ | kṣemayatām |
Locative | kṣemayati | kṣemayatoḥ | kṣemayatsu |