Declension table of ?kṣemayat

Deva

MasculineSingularDualPlural
Nominativekṣemayan kṣemayantau kṣemayantaḥ
Vocativekṣemayan kṣemayantau kṣemayantaḥ
Accusativekṣemayantam kṣemayantau kṣemayataḥ
Instrumentalkṣemayatā kṣemayadbhyām kṣemayadbhiḥ
Dativekṣemayate kṣemayadbhyām kṣemayadbhyaḥ
Ablativekṣemayataḥ kṣemayadbhyām kṣemayadbhyaḥ
Genitivekṣemayataḥ kṣemayatoḥ kṣemayatām
Locativekṣemayati kṣemayatoḥ kṣemayatsu

Compound kṣemayat -

Adverb -kṣemayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria