Declension table of ?kṣemavatī

Deva

FeminineSingularDualPlural
Nominativekṣemavatī kṣemavatyau kṣemavatyaḥ
Vocativekṣemavati kṣemavatyau kṣemavatyaḥ
Accusativekṣemavatīm kṣemavatyau kṣemavatīḥ
Instrumentalkṣemavatyā kṣemavatībhyām kṣemavatībhiḥ
Dativekṣemavatyai kṣemavatībhyām kṣemavatībhyaḥ
Ablativekṣemavatyāḥ kṣemavatībhyām kṣemavatībhyaḥ
Genitivekṣemavatyāḥ kṣemavatyoḥ kṣemavatīnām
Locativekṣemavatyām kṣemavatyoḥ kṣemavatīṣu

Compound kṣemavati - kṣemavatī -

Adverb -kṣemavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria