Declension table of ?kṣemavat

Deva

NeuterSingularDualPlural
Nominativekṣemavat kṣemavantī kṣemavatī kṣemavanti
Vocativekṣemavat kṣemavantī kṣemavatī kṣemavanti
Accusativekṣemavat kṣemavantī kṣemavatī kṣemavanti
Instrumentalkṣemavatā kṣemavadbhyām kṣemavadbhiḥ
Dativekṣemavate kṣemavadbhyām kṣemavadbhyaḥ
Ablativekṣemavataḥ kṣemavadbhyām kṣemavadbhyaḥ
Genitivekṣemavataḥ kṣemavatoḥ kṣemavatām
Locativekṣemavati kṣemavatoḥ kṣemavatsu

Adverb -kṣemavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria