Declension table of ?kṣemavat

Deva

MasculineSingularDualPlural
Nominativekṣemavān kṣemavantau kṣemavantaḥ
Vocativekṣemavan kṣemavantau kṣemavantaḥ
Accusativekṣemavantam kṣemavantau kṣemavataḥ
Instrumentalkṣemavatā kṣemavadbhyām kṣemavadbhiḥ
Dativekṣemavate kṣemavadbhyām kṣemavadbhyaḥ
Ablativekṣemavataḥ kṣemavadbhyām kṣemavadbhyaḥ
Genitivekṣemavataḥ kṣemavatoḥ kṣemavatām
Locativekṣemavati kṣemavatoḥ kṣemavatsu

Compound kṣemavat -

Adverb -kṣemavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria