Declension table of ?kṣemavarman

Deva

MasculineSingularDualPlural
Nominativekṣemavarmā kṣemavarmāṇau kṣemavarmāṇaḥ
Vocativekṣemavarman kṣemavarmāṇau kṣemavarmāṇaḥ
Accusativekṣemavarmāṇam kṣemavarmāṇau kṣemavarmaṇaḥ
Instrumentalkṣemavarmaṇā kṣemavarmabhyām kṣemavarmabhiḥ
Dativekṣemavarmaṇe kṣemavarmabhyām kṣemavarmabhyaḥ
Ablativekṣemavarmaṇaḥ kṣemavarmabhyām kṣemavarmabhyaḥ
Genitivekṣemavarmaṇaḥ kṣemavarmaṇoḥ kṣemavarmaṇām
Locativekṣemavarmaṇi kṣemavarmaṇoḥ kṣemavarmasu

Compound kṣemavarma -

Adverb -kṣemavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria